Tuesday, 1 August 2023

प्रथमः पाठः – शुचिपर्यावरणम्

                  प्रथमः पाठः – शुचिपर्यावरणम्

1. एकपदेन उत्तरं लिखत-

(क) अत्र जीवितं कीदृशं जातम्?

उत्तरम् – दुर्वहम् ।


(ख) अनिशं महानगरमध्ये किं प्रचलति?

उत्तरम् – कालायसचक्रम् ।


(ग) कुत्सितवस्तुमिश्रितं किमस्ति?

उत्तरम् – भक्ष्यम् ।


(घ) अहं कस्मै जीवनं कमाये?

उत्तरम्- मानवाय ।


(ङ) केषां माला रमणीया?

उत्तरम्- ललितलतानां ।


2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?

उत्तरम्- अत्र धरातले जीवितं दुर्वहं जातम् अतः कविः प्रकृतेः शरणम् इच्छति ।


(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

उत्तरम्- मार्गेषु यानानाम् अनन्ता पङ्क्तयः सन्ति एतस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ।


(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?

उत्तरम्- अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्य, धरातलं च दूषितम् अस्ति ।


(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?

उत्तरम्- कविः क्षणम् एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति ।


(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?

उत्तरम्- स्वस्थजीवनाय खगकुलकलरव-गुञ्जितवनदेशे भ्रमणीयम् ।


CLASS - 10th 

SUBJECT- SANSKRIT 

CHAPTER- 1 



No comments:

Open Book Exam 2024-25

पूर्व त्रैमासिक परीक्षा 2024-25  Download Pepar (Chemistry)  Click Here