प्रथमः पाठः – शुचिपर्यावरणम्
1. एकपदेन उत्तरं लिखत-
(क) अत्र जीवितं कीदृशं जातम्?
उत्तरम् – दुर्वहम् ।
(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम् – कालायसचक्रम् ।
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम् – भक्ष्यम् ।
(घ) अहं कस्मै जीवनं कमाये?
उत्तरम्- मानवाय ।
(ङ) केषां माला रमणीया?
उत्तरम्- ललितलतानां ।
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम्- अत्र धरातले जीवितं दुर्वहं जातम् अतः कविः प्रकृतेः शरणम् इच्छति ।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम्- मार्गेषु यानानाम् अनन्ता पङ्क्तयः सन्ति एतस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम्- अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्य, धरातलं च दूषितम् अस्ति ।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम्- कविः क्षणम् एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति ।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम्- स्वस्थजीवनाय खगकुलकलरव-गुञ्जितवनदेशे भ्रमणीयम् ।
CLASS - 10th
SUBJECT- SANSKRIT
CHAPTER- 1
No comments:
Post a Comment